A 424-40 Varṣagaṇita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/40
Title: Varṣagaṇita
Dimensions: 24 x 10.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1705
Acc No.: NAK 5/7392
Remarks:
Reel No. A 424-40 Inventory No. 85379
Title Varṣagaṇita
Author Divākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.4 x 10.4 cm
Folios 3
Lines per Folio 9–10
Foliation figures in the lower right-hand margin of the verso under the word rāma. Available folios: 5rv–*8v,
Date of Copying SAM 1705
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/7392
Manuscript Features
Deśāntara on the fols. 7r–*8V.
Excerpts
Beginning
-dimā ||
tat sāmyelpagatikramād gatisamatve sapta sapter vaśāt (!)
proktādyair udayakramād atha ca tat sāmye tu pāṭhakramā(2)t || 38 ||
aṃganāthabalam aṃgajaṃ balaṃ
tulyatāṃ[[ga]]khagavīryayor yadi
agrimā bhavati lāgnikīdaśā
sāgri(3)mā adhikato viśodhitāḥ || 39 ||
telavāḥ syur iha pātyasaṃjñakās
tad yutiḥ samadhikonmitā sadā |
i(4)ttham uktamadhunā tanais tu yat
tanna samyag iti saṃpracakṣmahe || 40 || (fol. 5r1–4)
End
iti nirggatadūṣaṇaṃ varaṃ
saguṇaṃ paddhatibhūṣaṇaṃ sadā ||
kurute nijakaṃṭhasaṃgataṃ
gaṇako yasya virājate tamām || 68 ||
(1) samyaktayā⟨ṃ⟩ maṃdadhiyā mayopi (!)
dayātirekād iha yasya ⟪śāstraṃ⟫ taṃtraṃ ||
nirmīyate tac chivapādayugme
mūrddhā madīyo bhramarāyito stu || 69 || (fol. 6v8–7r2)
Colophon
iti śrīsakalagaṇakasārvvabhaumakṛṣṇadaivajñātmajanṛsiṃhadaivajñasyasutena (3)
divākareṇa viracitaṃ varṣagaṇitapaddhatibhūṣaṇaṃ samāpta⟨ṃ⟩m || || || saṃvat 1705 samaye āśvi[na] sudi saptamyāṃ (4) tithau likhitam idaṃ kāsyāṃ || || || ❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁ || || (fol. 7r2–4)
Microfilm Details
Reel No. A 424/40
Date of Filming 28-09-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 18-03-2005
Bibliography