A 424-40 Varṣagaṇita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/40
Title: Varṣagaṇita
Dimensions: 24 x 10.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1705
Acc No.: NAK 5/7392
Remarks:


Reel No. A 424-40 Inventory No. 85379

Title Varṣagaṇita

Author Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.4 x 10.4 cm

Folios 3

Lines per Folio 9–10

Foliation figures in the lower right-hand margin of the verso under the word rāma. Available folios: 5rv–*8v,

Date of Copying SAM 1705

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/7392

Manuscript Features

Deśāntara on the fols. 7r–*8V.

Excerpts

Beginning

-dimā ||

tat sāmyelpagatikramād gatisamatve sapta sapter vaśāt (!)

proktādyair udayakramād atha ca tat sāmye tu pāṭhakramā(2)t || 38 ||

aṃganāthabalam aṃgajaṃ balaṃ

tulyatāṃ[[ga]]khagavīryayor yadi

agrimā bhavati lāgnikīdaśā

sāgri(3)mā adhikato viśodhitāḥ || 39 ||

telavāḥ syur iha pātyasaṃjñakās

tad yutiḥ samadhikonmitā sadā | 

i(4)ttham uktamadhunā tanais tu yat

tanna samyag iti saṃpracakṣmahe || 40 || (fol. 5r1–4)

End

iti nirggatadūṣaṇaṃ varaṃ

saguṇaṃ paddhatibhūṣaṇaṃ sadā ||

kurute nijakaṃṭhasaṃgataṃ

gaṇako yasya virājate tamām || 68 ||

(1) samyaktayā⟨ṃ⟩ maṃdadhiyā mayopi (!)

dayātirekād iha yasya ⟪śāstraṃ⟫ taṃtraṃ ||

nirmīyate tac chivapādayugme

mūrddhā madīyo bhramarāyito stu || 69 || (fol. 6v8–7r2)

Colophon

iti śrīsakalagaṇakasārvvabhaumakṛṣṇadaivajñātmajanṛsiṃhadaivajñasyasutena (3)

divākareṇa viracitaṃ varṣagaṇitapaddhatibhūṣaṇaṃ samāpta⟨ṃ⟩m || || || saṃvat 1705 samaye āśvi[na] sudi saptamyāṃ (4) tithau likhitam idaṃ kāsyāṃ || || || ❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁❁ || || (fol. 7r2–4)

Microfilm Details

Reel No. A 424/40

Date of Filming 28-09-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2005

Bibliography